Yogasutra-Analyse/ Vibhuti Pada

Aus Wikibooks
Druckversion Dieses Buch hat eine Druckversion.


विभूतिपाद vibhūti pāda [Bearbeiten]

1:

देशबन्धश्चित्तस्य धारणा

deśabandhaścittasya dhāraṇā 1


2:

तत्र प्रत्ययैकतानता ध्यानम्

tatra pratyayaikatānatā dhyānam 2


3:

तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः

tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ 3


4:

त्रयम् एकत्र संयमः

trayam ekatra saṃyamaḥ 4


5:

तज्जयात् प्रज्ञालोकः

tajjayāt prajñālokaḥ 5


6:

तस्य भूमिषु विनियोगः

tasya bhūmiṣu viniyogaḥ 6


7:

त्रयम् अन्तरण्गं पूर्वेभ्यः

trayam antaraṅgaṃ pūrvebhyaḥ 7


8:

तद् अपि बहिरङ्गं निर्बीजस्य

tad api bahiraṅgaṃ nirbījasya 8


9:

व्युत्थाननिरोधसṃस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः

vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ 9


10:

१०

तस्य प्रशान्तवाहिता संस्कारात्

tasya praśāntavāhitā saṃskārāt 10


11:

११

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ 11


12:

१२

ततः पुनः शान्तोदितौ तुल्यप्रत्ययश् चित्तस्यैकाग्रतापरिणामः

tataḥ punaḥ śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ 12


13:

१३

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ 13


14:

१४

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी

śāntoditāvyapadeśyadharmānupātī dharmī 14


15:

१५

क्रमान्यत्वं परिणामान्यत्वे हेतुः

kramānyatvaṃ pariṇāmānyatve hetuḥ 15


16:

१६

परिणामत्रयसंयमाद् अतीतानागतज्ञानम्

pariṇāmatrayasaṃyamād atītānāgatajñānam 16


17:

१७

शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्

śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam 17


18:

१८

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्

saṃskārasākṣātkaraṇāt pūrvajātijñānam 18


19:

१९

प्रत्ययस्य परचित्तज्ञानम्

pratyayasya paracittajñānam 19


20:

२०

न च तत्सालम्बनं तस्याविषयीभूतत्वात्

na ca tatsālambanaṃ tasyāviṣayībhūtatvāt 20


21:

२१

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम्

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃ(pra)yoge 'ntardhānam 21


22:

२२

सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā 22


23:

२३

मैत्र्यादिषु बलानि

maitryādiṣu balāni 23


24:

२४

बलेषु हस्तिबलादीनि

baleṣu hastibalādīni 24


25:

२५

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्

pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam 25


26:

२६

भुवनज्ञानं सूर्यसंयमात्

bhuvanajñānaṃ sūryasaṃyamāt 26


27:

२७

चन्द्रे ताराव्यूहज्ञानम्

candre tārāvyūhajñānam 27


28:

२८

ध्रुवे तद्गतिज्ञानम्

dhruve tadgatijñānam 28


29:

२९

नाभिचक्रे कायव्यूहज्ञानम्

nābhicakre kāyavyūhajñānam 29


30:

३०

कण्ठकूपे क्षुत्पिपासानिवृत्तिः

kaṇṭhakūpe kṣutpipāsānivṛttiḥ 30


31:

३१

कूर्मनाड्यां स्थैर्यम्

kūrmanāḍyāṃ sthairyam 31


32:

३२

मूर्धज्योतिषि सिद्धदर्शनम्

mūrdhajyotiṣi siddhadarśanam 32


33:

३३

प्रातिभाद् वा सर्वम्

prātibhād vā sarvam 33


34:

३४

हृदये चित्तसंवित्

hṛdaye cittasaṃvit 34


35:

३५

सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषः भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम्

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam 35


36:

३६

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante 36


37:

३७

ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः

te samādhāv upasargā vyutthāne siddhayaḥ 37


38:

३८

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः

bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ 38


39:

३९

उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च

udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca 39


40:

४०

समानजयात् प्रज्वलनम्

samānajayāt prajvalanam 40


41:

४१

श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम्

śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram 41


42:

४२

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्

kāyākāśayoḥ saṃbandhasaṃyamāllaghutūlasamāpatteścākāśagamanam 42


43:

४३

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ 43


44:

४४

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ 44


45:

४५

ततो ऽणिमादिप्रादुर्भावः कायसंपद् तद्धर्मानभिघातश् च

tato 'ṇimādiprādurbhāvaḥ kāyasaṃpad taddharmānabhighātaś ca 45


46:

४६

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat 46


47:

४७

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः

grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ 47


48:

४८

ततो मनोजवित्वं विकरणभावः प्रधानजयश् च

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca 48


49:

४९

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca 49


50:

५०

तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम्

tadvairāgyād api doṣabījakṣaye kaivalyam 50


51:

५१

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt 51


52:

५२

क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्

kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam 52


53:

५३

जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः

jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ 53


54:

५४

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्

tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam 54


55:

५५

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्

sattvapuruṣayoḥ śuddhisāmye kaivalyam 55